Kavach

श्री लक्ष्मी कवचम्

शुकं प्रति ब्रह्मोवाच महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् । दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् । चोरारिहं च जपतां अखिलेप्सितदायकम् ॥ ३॥ सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम । अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४॥ धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् । सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५॥ क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे । तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम् …

श्री लक्ष्मी कवचम् Read More »

Laxmi Kavach

Laxmi Kavach in Hindi Lyrics शुकं प्रति ब्रह्मोवाच महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् । दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् । चोरारिहं च जपतां अखिलेप्सितदायकम् ॥ ३॥ सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम । अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४॥ धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् । सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५॥ क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे …

Laxmi Kavach Read More »

Narayan Kavach

Narayan Kavach in Sanskrit/Hindi अथ श्री नारायण कवच ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे। दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्। स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खे‌உवतु विश्वरूपः दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहो‌உसुरयुथपारिः। विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः। रामो‌உद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्। दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबंधात् सनत्कुमारो …

Narayan Kavach Read More »

Narayan Kavach in English

Narayan Kavach in English Lyrics Om harir vidhadhyan mama sarva raksham. Nyashngir padma padgendra prushte, Dharari charmasi gadheshu chapa, Pasan dadhano ashtaguno ashta bahu., Jaleshu maam rakshathu mathsya moorthir, Yadho ganebhyo varunasya pasad, Sthaleshu maya vatu vamano avyal, Trivikrama khevadu viswaroopa., Durgesh atavyaji mukhadhishu Prabhu, Payanrusimho asura yoodha pari, Vimunchatho yasya mahattahasam, Dhiso vinedhur anya …

Narayan Kavach in English Read More »

नारायण कवच

श्रीमद्भागवत के आठवे अध्याय में नारायण कवच के संबंध में न्यास व कवच पाठ बताया गया है. नारायण कवच पाठ के लाभ भय का अवसर उपस्थित होने पर नारायण कवच धारण करके अपने शरीर की रक्षा कर सकते है. नारायण कवच सही विधि से धारण करके व्यक्ति अगर किसी को छू ले तो असका भी मंगल हो …

नारायण कवच Read More »